Śrīkoṣa
Chapter 35

Verse 35.28

समिदाज्यचरून् दध्ना मधुना पयसापि च ।
यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुतीः ॥ ३५।२८ ॥