Śrīkoṣa
Chapter 35

Verse 35.33

साज्यं दधिपयोयुक्तं नारिकेलपयांसि च ।
निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन् ॥ ३५।३३ ॥