Śrīkoṣa
Chapter 35

Verse 35.36

महाहविर्निवेद्याथ पुण्याहं पुनराचरेत् ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ ३५।३६ ॥