Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 35
Verse 35.37
Previous
Next
Original
आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकैः ।
इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत् ॥ ३५।३७ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां महापीठ- प्रतिष्ठाविधिर्नाम पञ्चत्रिंशो ऽध्यायः ॥
Previous Verse
Next Verse