Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.1
Previous
Next
Original
षट्त्रिंशो ऽध्यायः
विष्वक्सेनः--
॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥।
पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रवित् ।
पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा ॥ ३६।१ ॥
Previous Verse
Next Verse