Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.2
Previous
Next
Original
तन्न्यूनं न हि कर्तव्यं शालिसञ्चयमुत्तमम् ।
तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा ॥ ३६।२ ॥
Previous Verse
Next Verse