Śrīkoṣa
Chapter 36

Verse 36.3

तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम् ।
तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत् ॥ ३६।३ ॥