Śrīkoṣa
Chapter 36

Verse 36.18

घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभिः सह ।
हविषा बलिदानं तु कारयेदष्टदिक्षु च ॥ ३६।१८ ॥