Śrīkoṣa
Chapter 36

Verse 36.20

ततः पुष्पाञ्जलिं कृत्वा साधकः परमार्थवित् ।
नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात् ॥ ३६।२० ॥