Śrīkoṣa
Chapter 36

Verse 36.25

देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद ।
महाकुम्भस्थदेवेशं विधिनाधिपतिं परम् ॥ ३६।२५ ॥