Śrīkoṣa
Chapter 36

Verse 36.32

ततः पुरुषसूक्तं तु ब्राह्मणैः सह सञ्जपेत् ।
तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनैः ॥ ३६।३२ ॥