Śrīkoṣa
Chapter 36

Verse 36.33

नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणैः ।
कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम् ॥ ३६।३३ ॥