Śrīkoṣa
Chapter 36

Verse 36.36

ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
क्रियावसाने मतिमान् चित्रकर्म च कारयेत् ॥ ३६।३६ ॥