Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.37
Previous
Next
Original
हवनं मण्डपाद्येषु एवमेव समाचरेत् ।
एवमुक्तप्रकारेण कारयेदधिवासनम् ॥ ३६।३७ ॥
Previous Verse
Next Verse