Śrīkoṣa
Chapter 36

Verse 36.38

वासाधिवासनं चैव प्रासादप्रोक्षणे मुने ।
अङ्कुरार्पणकार्ये तु होममत्र न विद्यते ॥ ३६।३८ ॥