Śrīkoṣa
Chapter 36

Verse 36.39

बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात् ।
जगती कुमुदादीनि वर्जयेत्तरुणालये ॥ ३६।३९ ॥