Śrīkoṣa
Chapter 36

Verse 36.41

एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद ।
जीर्णोद्धारं ततः कुर्यात् शिल्पिना कुशलेन तु ॥ ३६।४१ ॥