Śrīkoṣa
Chapter 36

Verse 36.42

अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षयः ।
स्थाननाशो भवेत्तत्र सम्भवेन्नात्र संशयः ॥ ३६।४२ ॥