Śrīkoṣa
Chapter 36

Verse 36.43

तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम् ।
उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि ॥ ३६।४३ ॥