Śrīkoṣa
Chapter 36

Verse 36.48

मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जवः ।
पुनस्तु मृण्मयाः कार्या शिलया वापि कारयेत् ॥ ३६।४८ ॥