Śrīkoṣa
Chapter 36

Verse 36.50

दारुमृच्छैललोहाद्या रुक्मरत्नादिकाः क्रमात् ।
उत्तमा इति विज्ञेया उत्तरोत्तरमग्रतः ॥ ३६।५० ॥