Śrīkoṣa
Chapter 36

Verse 36.51

रुक्मं रत्नं समानं च केचिदाहुर्मनीषिणः ।
शिलालोहं च सदृशं देवर्षे इति केचन ॥ ३६।५१ ॥