Śrīkoṣa
Chapter 36

Verse 36.61

दैविकं मानुषं वापि यथाकामं तु कारयेत् ।
उत्तमालयमत्रैव उत्तमोत्तममेव वा ॥ ३६।६१ ॥