Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.64
Previous
Next
Original
अधमाधममेवाथ जीर्णोद्धारणकर्मणि ।
उपपीठसमायुक्तं द्वितलं त्रितलं तु वा ॥ ३६।६४ ॥
Previous Verse
Next Verse