Śrīkoṣa
Chapter 36

Verse 36.65

यथावित्तानुसारेण(!) कुर्यादेकतलं तु वा ।
उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत् ॥ ३६।६५ ॥