Śrīkoṣa
Chapter 36

Verse 36.67

भवनं गोपुराकारं शालकूटादिकं मुने ।
जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम् ॥ ३६।६७ ॥