Śrīkoṣa
Chapter 36

Verse 36.74

पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ।
यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत् ॥ ३६।७४ ॥