Śrīkoṣa
Chapter 5

Verse 5.43

प्राक्शीर्षं वा[पिटदेवेन्द्र दक्षिणे वाथ शाययेत् ।
पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारगः ॥ ५।४३ ॥