Śrīkoṣa
Chapter 36

Verse 36.77

वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने ।
प्राकारादिषु भूषाणां भेदो वा दोषकारणम् ॥ ३६।७७ ॥