Śrīkoṣa
Chapter 36

Verse 36.78

न भवेदिति भाषन्ते मुनयो नारदादयः ।
गोपुरे ऽधिकभावं च प्राकारे ऽपि विशेषतः ॥ ३६।७८ ॥