Śrīkoṣa
Chapter 36

Verse 36.84

आवाहनविसर्गं तु कुम्भात् पूर्ववदाचरेत् ।
बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम् ॥ ३६।८४ ॥