Śrīkoṣa
Chapter 36

Verse 36.87

पश्चात् सम्पूजयेद्देवं दोषहीनं भवेद्यदि ।
एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम् ॥ ३६।८७ ॥