Śrīkoṣa
Chapter 36

Verse 36.92

नित्योत्सवादि कर्माणि बालस्थाने ऽपि नारद ।
पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चयः ॥ ३६।९२ ॥