Śrīkoṣa
Chapter 36

Verse 36.95

अमत्सरी जितक्रोधः धूद्रसङ्करवर्जितः ।
वर्ज्यावर्ज्यः कृतज्ञश्च पूर्वकारी च भक्तिमान् ॥ ३६।९५ ॥