Śrīkoṣa
Chapter 36

Verse 36.99

वर्जयेद्देवकार्येषु कुनखी च विशेषतः ।
स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद ॥ ३६।९९ ॥