Śrīkoṣa
Chapter 36

Verse 36.100

सङ्ग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा ।
एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु ॥ ३६।१०० ॥