Śrīkoṣa
Chapter 36

Verse 36.101

जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत् ।
सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वितः ॥ ३६।१०१ ॥