Śrīkoṣa
Chapter 36

Verse 36.105

भक्तिमान् धनवान् वाग्मी सर्वसङ्कल्पवृद्धियुक् ।
सुशीलश्च सुरूपश्च श्रद्धालुः शुद्धमानसः ॥ ३६।१०५ ॥