Śrīkoṣa
Chapter 5

Verse 5.46

गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधकः परमार्थवित् ।
तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात् ॥ ५।४६ ॥