Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.116
Previous
Next
Original
आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत् ।
इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या सततमनन्यमतिः स कर्तृमत्या ॥ ३६।११६ ॥
Previous Verse
Next Verse