Śrīkoṣa
Chapter 36

Verse 36.124

पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया ।
पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम ॥ ३६।१२४ ॥