Śrīkoṣa
Chapter 36

Verse 36.125

तदर्धं तण्डुलं कृत्वा शालिभिर्वान्यमेव वा ।
वेदिकायां तदूर्ध्वे तु पीठं कृत्वा लिखेत् पुनः ॥ ३६।१२५ ॥