Śrīkoṣa
Chapter 36

Verse 36.126

वेदिकायां तु परितः शालिभिर्वेदिमाचरेत् ।
शालिमध्ये मुनिश्रेष्ठ चाष्टदिग्दलमालिखेत् ॥ ३६।१२६ ॥