Śrīkoṣa
Chapter 5

Verse 5.48

शचीपते मया प्रोक्तो जलवासविधिः क्रमात् ।
अपरे ऽहनि देवेन्द्र अपराह्णे समाहितः ॥ ५।४८ ॥