Śrīkoṣa
Chapter 36

Verse 36.133

आचार्यः समलङ्कृत्य हेमवस्त्राङ्गुलीयकैः ।
कुम्भस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ॥ ३६।१३३ ॥