Śrīkoṣa
Chapter 36

Verse 36.134

पुण्पाञ्जलिपुटं कृत्वा इमं मन्त्रं जपेद्बुधः ।
सहस्रशीर्षादीनि (-दि?) सूक्तं तु पुरुषेण तु ॥ ३६।१३४ ॥