Śrīkoṣa
Chapter 36

Verse 36.139

बलिं तु कारयेत्तत्र चाष्टदिक्षु समन्ततः ।
तस्मिन् काले महाप्राज्ञो आचार्य पूजयेत् क्रमात् ॥ ३६।१३९ ॥