Śrīkoṣa
Chapter 36

Verse 36.140

हेमवस्त्राङ्गुलीयैस्तु पूजयेद्देववत्तदा ।
शिल्पिनं पूजयेत्तत्र नववस्त्राङ्गुलीयकैः ॥ ३६।१४० ॥