Śrīkoṣa
Chapter 36

Verse 36.143

चण्डालपतितोदक्यानिषाद्यै(-दै?)स्तक्षकादिकैः ।
लोभाद्वा यदि वा मोहात् स्पर्शनं चेन्मुनीश्वर ॥ ३६।१४३ ॥