Śrīkoṣa
Chapter 36

Verse 36.144

प्रासादप्रोक्षणेनैव प्रासादं शुद्ध्यते ऽत्र वै ।
अथवा मुनिशार्दूल पञ्चगव्यं समानयेत् ॥ ३६।१४४ ॥